AskLearn
Loading...

Chapter 1: वयं वर्णमालां पठामः

6th StandardSanskrit

Chapter Summary

वयं वर्णमालां पठामः - Chapter Summary

# वयं वर्णमालां पठामः

## Overview
In this chapter, students explore the structure of the Sanskrit alphabet, its classification, pronunciation principles, and articulation points. Through reading, articulation practice, examples, and activities, learners understand the formation and usage of vowels (स्वर), consonants (व्यञ्जन), nasal sounds, and special phonetic letters.

## Key Topics Covered

### 1. स्वराः (Vowels)
- **Types**:
- **समानाक्षरादः स्वराः** – Basic vowels (अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ).
- **सन्ध्यक्षरादः स्वराः** – Resultant vowels from combination (e.g., अ + इ = ए).
- **Categories**:
- **ह्रस्वः** – Short vowels (अ, इ, उ, ऋ, ऌ)
- **दीर्घः** – Long vowels (आ, ई, ऊ, ॠ)
- **प्लुतः** – Extra-long vowels (3 mātrās)
- **अनुनासिक स्वराः** – Nasalized vowels (e.g., अँ, आँ)

### 2. व्यञ्जनानि (Consonants)
- **Formation**: Consonants are pronounced with the help of a vowel (mostly 'अ').
- **Groups (वर्गाः)**:
1. क-वर्गः – क ख ग घ ङ
2. च-वर्गः – च छ ज झ ञ
3. ट-वर्गः – ट ठ ड ढ ण
4. त-वर्गः – त थ द ध न
5. प-वर्गः – प फ ब भ म
- **Semi-vowels (य र ल व)** and **Sibilants (श ष स ह)** also included.
- **Special Characters**: अं (अनुस्वारः), अः (विसर्गः)

### 3. संयुक्ताक्षराणि (Compound Letters)
- **गुणिताक्षराणि**: Consonants joined with vowels to form compound syllables like "का", "की", "कृ", etc.
- These are important in reading and writing fluency.

### 4. उच्चारण-स्थानानि (Places of Articulation)
Each sound is classified based on where it is produced in the mouth or nose:
| स्थानम् (Place) | वर्णाः (Letters) |
|----------------|------------------|
| कण्ठः (Throat) | अ, आ, क-वर्ग, ह |
| तालु (Palate) | इ, ई, च-वर्ग, य |
| मूर्धा (Cerebral) | ऋ, ॠ, ट-वर्ग, ष, र |
| दन्ताः (Teeth) | ऌ, त-वर्ग, स, ल |
| ओष्ठः (Lips) | उ, ऊ, प-वर्ग, व |
| नासिका (Nose) | ङ, ञ, म, न, अं |

- **द्विस्थानीय वर्णाः**: Vowels like ए, ऐ, ओ, औ produced at two places (e.g., ए = अ + इ).
- **व्यवहारिक दृष्टि से प्रयोग**: Understanding where and how each sound originates helps in pronunciation.

### 5. अभ्यासः (Practice Activities)
- **Fill in the blanks**: Identify and complete partial words with missing letters.
- **Match the correct form**: Practice recognition of combined and nasal forms.
- **Name game**: Name formation game using the last consonant of previous name.
- **Family names**: Writing full names of family members using given structure.
- **Phoneme classification**: Classify sounds based on articulation location.

Here is **part 2** of the Sanskrit chapter summary including vocabulary definitions and practice questions with explanations.


## New Words and Meanings

| Sanskrit Word (संस्कृतशब्दः) | Hindi Meaning (हिन्दी) | English Meaning |
|------------------------------|------------------------|------------------|
| नपतिः | पिता | Father |
| आकृतिः | रूप | Shape |
| अजः | बकरा | Goat |
| वधूः | विवाहित स्त्री | Married woman |
| मातृऋणम् | माँ का ऋण | Indebtedness to mother |
| कल्पितम् | मान लिया गया | Supposed |
| ऌकारः | ऌ वर्ण | Letter "ऌ" |
| ओम् | ब्रह्म का नाम | Name of Brahma |
| औषधिम् | औषधि | Medicine |
| जिह्वा | जीभ | Tongue |
| भगिनी | बहन | Sister |
| भ्राता | भाई | Brother |
| नप्तृमही | पितामहानी | Paternal Grandmother |
| नप्तृमहः | पितामह | Paternal Grandfather |
| मातृमही | नानी | Maternal Grandmother |
| मातृमहः | नाना | Maternal Grandfather |
| शुचिः | कुमारी | Miss |
| श्रीः | लक्ष्मी | Goddess Lakshmi |
| उपाधिः | उपाधि, खिताब | Title |
| प्रथम-नाम | पहला नाम | First Name |
| मध्य-नाम | मध्य नाम | Middle Name |
| अन्त्य-नाम | अंतिम नाम | Last Name |
| कुल-नाम | कुल / वंश का नाम | Family Name |

## Practice Questions

### Easy (सरल)

1. **प्रश्नः**: ‘अ’ वर्णः कः उच्चारण-स्थानात् उत्पद्यते?
- **उत्तरम्**: कण्ठात्।
- **स्पष्टीकरणम्**: ‘अ’ तथा अन्य क-वर्ग वर्ण कण्ठ (throat) से उच्चरित होते हैं।

2. **प्रश्नः**: व्यञ्जनानां कति वर्गाः सन्ति?
- **उत्तरम्**: पञ्च।
- **स्पष्टीकरणम्**: क-वर्ग, च-वर्ग, ट-वर्ग, त-वर्ग, प-वर्ग इत्येते पञ्च वर्गाः।

3. **प्रश्नः**: अनुस्वारस्य रूपं किम्?
- **उत्तरम्**: अं
- **स्पष्टीकरणम्**: अनुस्वारः एक बिंदु के रूप में प्रयुक्त होता है – "ं"।

### Medium (मध्यम)

4. **प्रश्नः**: कः स्वरः "अ + इ" सन्धिनः परिणामः अस्ति?
- **उत्तरम्**: ए
- **स्पष्टीकरणम्**: द्विस्थानी स्वराणां सन्धिस्वरूपे अ + इ = ए भवति।

5. **प्रश्नः**: मूर्धन्य वर्णानां उदाहरणं ददातु।
- **उत्तरम्**: ट, ठ, ड, ढ, ण, ष, र
- **स्पष्टीकरणम्**: एते वर्णाः मूर्धा (palate ridge) भागे उच्चर्यन्ते।

### Difficult (कठिन)

6. **प्रश्नः**: ‘ऌ’ वर्णस्य गुणिताक्षराणि कीदृशानि भवन्ति?
- **उत्तरम्**: कृ, कॄ, कॢ, के, कै, को, कौ
- **स्पष्टीकरणम्**: व्यञ्जनानां स्वरसंयोगेन गुणिताक्षराणि भवन्ति।

7. **प्रश्नः**: द्विस्थानीय वर्णानां अर्थं विस्तरेण लिखतु।
- **उत्तरम्**: एते वर्णाः द्वयोः उच्चारण-स्थानयोः संयुक्तफलम् सन्ति –
- ए = अ (कण्ठ) + इ (तालु)
- ओ = अ (कण्ठ) + उ (ओष्ठ)
- **स्पष्टीकरणम्**: एषः सन्धिक्षरानां स्वरैः मिलनं सूचयन्ति।

8. **प्रश्नः**: ‘ह्रस्व’, ‘दीर्घ’ तथा ‘प्लुत’ स्वराणां मध्ये भेदं कुरुत।
- **उत्तरम्**:
- **ह्रस्व**: 1 मात्रा (e.g., अ, इ)
- **दीर्घ**: 2 मात्राः (e.g., आ, ई)
- **प्लुत**: 3 मात्राः (दीर्घात् अधिकम्)
- **स्पष्टीकरणम्**: उच्चारणकालपरिमाणं भेदकारकं अस्ति।

### Very Difficult (अत्यन्तं कठिनम्)

9. **प्रश्नः**: वर्णानां उच्चारण-स्थानानुसारं वर्गीकरणं लिखतु।
- **उत्तरम्**:
- कण्ठ्याः – अ, आ, क-वर्ग
- तालव्याः – इ, ई, च-वर्ग
- मूर्धन्याः – ट-वर्ग, ष
- दन्त्याः – त-वर्ग, स
- ओष्ठ्याः – प-वर्ग, उ, ऊ
- नासिक्याः – ङ, ञ, न, म
- **स्पष्टीकरणम्**: प्रत्येक वर्णः तस्मात् स्थानात् उत्पद्यते यत्र उच्चरितो भवति।

10. **प्रश्नः**: एते वर्णाः ‘ङ’, ‘ञ’, ‘ण’, ‘न’, ‘म’ किमर्थं विशेषाः सन्ति?
- **उत्तरम्**: एते नासिक्य वर्णाः सन्ति।
- **स्पष्टीकरणम्**: एषां उच्चारणे मुखे च नासिकायां च ध्वनिः उत्पद्यते।

---

वयं वर्णमालां पठामः

Overview

In this chapter, students explore the structure of the Sanskrit alphabet, its classification, pronunciation principles, and articulation points. Through reading, articulation practice, examples, and activities, learners understand the formation and usage of vowels (स्वर), consonants (व्यञ्जन), nasal sounds, and special phonetic letters.

Key Topics Covered

1. स्वराः (Vowels)

  • Types:
    • समानाक्षरादः स्वराः – Basic vowels (अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ).
    • सन्ध्यक्षरादः स्वराः – Resultant vowels from combination (e.g., अ + इ = ए).
  • Categories:
    • ह्रस्वः – Short vowels (अ, इ, उ, ऋ, ऌ)
    • दीर्घः – Long vowels (आ, ई, ऊ, ॠ)
    • प्लुतः – Extra-long vowels (3 mātrās)
  • अनुनासिक स्वराः – Nasalized vowels (e.g., अँ, आँ)

2. व्यञ्जनानि (Consonants)

  • Formation: Consonants are pronounced with the help of a vowel (mostly 'अ').
  • Groups (वर्गाः):
    1. क-वर्गः – क ख ग घ ङ
    2. च-वर्गः – च छ ज झ ञ
    3. ट-वर्गः – ट ठ ड ढ ण
    4. त-वर्गः – त थ द ध न
    5. प-वर्गः – प फ ब भ म
  • Semi-vowels (य र ल व) and Sibilants (श ष स ह) also included.
  • Special Characters: अं (अनुस्वारः), अः (विसर्गः)

3. संयुक्ताक्षराणि (Compound Letters)

  • गुणिताक्षराणि: Consonants joined with vowels to form compound syllables like "का", "की", "कृ", etc.
  • These are important in reading and writing fluency.

4. उच्चारण-स्थानानि (Places of Articulation)

Each sound is classified based on where it is produced in the mouth or nose:

स्थानम् (Place)वर्णाः (Letters)
कण्ठः (Throat)अ, आ, क-वर्ग, ह
तालु (Palate)इ, ई, च-वर्ग, य
मूर्धा (Cerebral)ऋ, ॠ, ट-वर्ग, ष, र
दन्ताः (Teeth)ऌ, त-वर्ग, स, ल
ओष्ठः (Lips)उ, ऊ, प-वर्ग, व
नासिका (Nose)ङ, ञ, म, न, अं
  • द्विस्थानीय वर्णाः: Vowels like ए, ऐ, ओ, औ produced at two places (e.g., ए = अ + इ).
  • व्यवहारिक दृष्टि से प्रयोग: Understanding where and how each sound originates helps in pronunciation.

5. अभ्यासः (Practice Activities)

  • Fill in the blanks: Identify and complete partial words with missing letters.
  • Match the correct form: Practice recognition of combined and nasal forms.
  • Name game: Name formation game using the last consonant of previous name.
  • Family names: Writing full names of family members using given structure.
  • Phoneme classification: Classify sounds based on articulation location.

Here is part 2 of the Sanskrit chapter summary including vocabulary definitions and practice questions with explanations.

New Words and Meanings

Sanskrit Word (संस्कृतशब्दः)Hindi Meaning (हिन्दी)English Meaning
नपतिःपिताFather
आकृतिःरूपShape
अजःबकराGoat
वधूःविवाहित स्त्रीMarried woman
मातृऋणम्माँ का ऋणIndebtedness to mother
कल्पितम्मान लिया गयाSupposed
ऌकारःऌ वर्णLetter "ऌ"
ओम्ब्रह्म का नामName of Brahma
औषधिम्औषधिMedicine
जिह्वाजीभTongue
भगिनीबहनSister
भ्राताभाईBrother
नप्तृमहीपितामहानीPaternal Grandmother
नप्तृमहःपितामहPaternal Grandfather
मातृमहीनानीMaternal Grandmother
मातृमहःनानाMaternal Grandfather
शुचिःकुमारीMiss
श्रीःलक्ष्मीGoddess Lakshmi
उपाधिःउपाधि, खिताबTitle
प्रथम-नामपहला नामFirst Name
मध्य-नाममध्य नामMiddle Name
अन्त्य-नामअंतिम नामLast Name
कुल-नामकुल / वंश का नामFamily Name

Practice Questions

Easy (सरल)

  1. प्रश्नः: ‘अ’ वर्णः कः उच्चारण-स्थानात् उत्पद्यते?

    • उत्तरम्: कण्ठात्।
    • स्पष्टीकरणम्: ‘अ’ तथा अन्य क-वर्ग वर्ण कण्ठ (throat) से उच्चरित होते हैं।
  2. प्रश्नः: व्यञ्जनानां कति वर्गाः सन्ति?

    • उत्तरम्: पञ्च।
    • स्पष्टीकरणम्: क-वर्ग, च-वर्ग, ट-वर्ग, त-वर्ग, प-वर्ग इत्येते पञ्च वर्गाः।
  3. प्रश्नः: अनुस्वारस्य रूपं किम्?

    • उत्तरम्: अं
    • स्पष्टीकरणम्: अनुस्वारः एक बिंदु के रूप में प्रयुक्त होता है – "ं"।

Medium (मध्यम)

  1. प्रश्नः: कः स्वरः "अ + इ" सन्धिनः परिणामः अस्ति?

    • उत्तरम्: ए
    • स्पष्टीकरणम्: द्विस्थानी स्वराणां सन्धिस्वरूपे अ + इ = ए भवति।
  2. प्रश्नः: मूर्धन्य वर्णानां उदाहरणं ददातु।

    • उत्तरम्: ट, ठ, ड, ढ, ण, ष, र
    • स्पष्टीकरणम्: एते वर्णाः मूर्धा (palate ridge) भागे उच्चर्यन्ते।

Difficult (कठिन)

  1. प्रश्नः: ‘ऌ’ वर्णस्य गुणिताक्षराणि कीदृशानि भवन्ति?

    • उत्तरम्: कृ, कॄ, कॢ, के, कै, को, कौ
    • स्पष्टीकरणम्: व्यञ्जनानां स्वरसंयोगेन गुणिताक्षराणि भवन्ति।
  2. प्रश्नः: द्विस्थानीय वर्णानां अर्थं विस्तरेण लिखतु।

    • उत्तरम्: एते वर्णाः द्वयोः उच्चारण-स्थानयोः संयुक्तफलम् सन्ति –
      • ए = अ (कण्ठ) + इ (तालु)
      • ओ = अ (कण्ठ) + उ (ओष्ठ)
    • स्पष्टीकरणम्: एषः सन्धिक्षरानां स्वरैः मिलनं सूचयन्ति।
  3. प्रश्नः: ‘ह्रस्व’, ‘दीर्घ’ तथा ‘प्लुत’ स्वराणां मध्ये भेदं कुरुत।

    • उत्तरम्:
      • ह्रस्व: 1 मात्रा (e.g., अ, इ)
      • दीर्घ: 2 मात्राः (e.g., आ, ई)
      • प्लुत: 3 मात्राः (दीर्घात् अधिकम्)
    • स्पष्टीकरणम्: उच्चारणकालपरिमाणं भेदकारकं अस्ति।

Very Difficult (अत्यन्तं कठिनम्)

  1. प्रश्नः: वर्णानां उच्चारण-स्थानानुसारं वर्गीकरणं लिखतु।

    • उत्तरम्:
      • कण्ठ्याः – अ, आ, क-वर्ग
      • तालव्याः – इ, ई, च-वर्ग
      • मूर्धन्याः – ट-वर्ग, ष
      • दन्त्याः – त-वर्ग, स
      • ओष्ठ्याः – प-वर्ग, उ, ऊ
      • नासिक्याः – ङ, ञ, न, म
    • स्पष्टीकरणम्: प्रत्येक वर्णः तस्मात् स्थानात् उत्पद्यते यत्र उच्चरितो भवति।
  2. प्रश्नः: एते वर्णाः ‘ङ’, ‘ञ’, ‘ण’, ‘न’, ‘म’ किमर्थं विशेषाः सन्ति?

    • उत्तरम्: एते नासिक्य वर्णाः सन्ति।
    • स्पष्टीकरणम्: एषां उच्चारणे मुखे च नासिकायां च ध्वनिः उत्पद्यते।