AskLearn
Loading...

Chapter 4: अहं च त् च

6th StandardSanskrit

Chapter Summary

अहं च त् च - Chapter Summary

# अहं च त्वं च

## Overview

In this lesson, students learn self-introduction, personal pronouns, identification with professions, and how to express singular, dual, and plural forms using appropriate verbs and gender distinctions. The chapter strengthens sentence formation and comprehension in Sanskrit through repetition, tables, dialogues, and visual aids.

## Key Topics Covered

### 1. परिचय (Introduction)

- **Self and others' names** with professions:
- मम नाम भरतः। अहं छात्रः।
- मम नाम गौतमः। अहं चिकित्सकः।
- मम नाम राघवः। अहं ऋषिः।
- मम नाम मनीषा। अहं छात्रा।
- मम नाम सुमति। अहं चिकित्सिका।
- मम नाम रजिता। अहं सैनिकी।

### 2. वाक्यरचना अभ्यासः (Practice with Sentence Formation)

- Question & Answer using different persons and numbers:
- **तृतीय पुरुषः** (Third Person):
- युष्माकं नाम किम्? — मम नाम भरतः।
- **मध्यम पुरुषः** (Second Person):
- त्वं कः? — अहं गायकः।
- **उत्तम पुरुषः** (First Person):
- अहं छात्रः। आवां छात्रौ। वयं छात्राः।

### 3. पुल्लिङ्ग / स्त्रीलिङ्ग रूपे (Masculine / Feminine Forms)

- **Pulinga (Masculine)**:
- अहं गायकः। आवां गायकौ। वयं गायकाः।
- अहं पत्रकारः। वयं पत्रकाराः।

- **Strilinga (Feminine)**:
- अहं गायिका। आवां गायिके। वयं गायिकाः।
- अहं नर्तकी। वयं नर्तक्यः।

### 4. क्रियापद प्रयोगः (Verb Usage)

- Use of appropriate verb forms with singular, dual and plural persons:
- तत्त्वम् चिकित्सकः अस्ति।
- आवां चिकित्सकौ स्मः।
- वयं चिकित्सकाः स्मः।

### 5. शब्दसंपदा (Vocabulary)

| संस्कृत शब्दः | हिन्दी अर्थः | English Meaning |
|----------------|----------------|----------------------|
| मम | मेरा / मेरी | my / mine |
| नाम | नाम | name |
| अहं | मैं | I |
| त्वम् | तुम | you |
| वयम् | हम | we |
| आवाम् | हम दोनों | we both |
| सैनिकः | सिपाही | soldier |
| तन्त्रज्ञः | कंप्यूटर अभियंता | computer engineer |
| पत्रकारः | पत्रकार | journalist |
| चित्रकारः | चित्र बनाने वाला | illustrator |
| चिकित्सिका | महिला डॉक्टर | female doctor |
| आरक्षिकः | पुलिसकर्मी | policeman |


## 6. पुरुष विभाजन (Persons in Sanskrit)

| पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---------------|--------------|----------------|----------------|
| उत्तम पुरुषः | अहम् | आवाम् | वयम् |
| मध्यम पुरुषः | त्वम् | युवाम् | यूयम् |
| प्रथमा पुरुषः | सः / सा | तौ / ते | ते / ताः |

### क्रियापद रूपाणि (Verb Conjugation - Example: गच्छ)

| पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---------------|--------------|----------------|----------------|
| उत्तम | गच्छामि | गच्छावः | गच्छामः |
| मध्यम | गच्छसि | गच्छथः | गच्छथ |
| प्रथमा | गच्छति | गच्छतः | गच्छन्ति |

---

## 7. अभ्यासाः (Practice Exercises)

### वाक्य पूरणम् (Fill in the blanks):

(Use अहं, त्वम्, आवाम्, वयम्, युवाम्, यूयम् appropriately.)

1. __________ छात्रः अस्मि।
2. __________ गायकौ स्थः।
3. __________ चिकित्सिकाः स्मः।
4. __________ चित्रकारः असि।
5. __________ सैनिकाः स्थ।

### वाक्य रचना (Make sentences using hints):

1. अहं + लेखकः → ___________________________
2. वयम् + गायकाः → ___________________________
3. त्वम् + छात्रा → ___________________________
4. युवाम् + चिकित्सकौ → ___________________________

---

## 8. सरल शब्दार्थाः (Simple Word Meanings)

| शब्दः | अर्थः (English) |
|----------------|-------------------------------|
| अहं | I |
| त्वम् | You |
| वयम् | We |
| आवाम् | We both |
| नाम | Name |
| छात्रः | Student (male) |
| छात्रा | Student (female) |
| चिकित्सकः | Doctor (male) |
| चिकित्सिका | Doctor (female) |
| तन्त्रज्ञः | Computer Engineer |
| सैनिकः | Soldier (male) |
| सैनिका | Soldier (female) |
| गायकः | Singer (male) |
| गायिका | Singer (female) |

---

## 9. अभ्यास प्रश्नाः (Practice Questions)

### सरल (Easy) – 3 प्रश्नाः

1. 'अहं' शब्दस्य अर्थः कः?
- उत्तरः: I – मैं

2. 'वयम्' शब्दस्य प्रयोगः कस्य वचनस्य च पुरुषस्य?
- उत्तरः: बहुवचनम्, उत्तम पुरुषः

3. 'चिकित्सकः' इत्यस्य स्त्रीलिङ्गरूपं किम्?
- उत्तरः: चिकित्सिका

### मध्यम (Medium) – 2 प्रश्नाः

4. 'त्वम् गायकः' इत्यत्र क्रियापदं कथं भविष्यति?
- उत्तरः: असि

5. 'आवाम् छात्रौ' – वाक्ये कः पुरुषः व किम् वचनम्?
- उत्तरः: उत्तम पुरुषः, द्विवचनम्

### कठिन (Difficult) – 3 प्रश्नाः

6. 'गच्छ' धातोः मध्यम पुरुषः, द्विवचन रूपं किम्?
- उत्तरः: गच्छथः

7. 'वयम् चित्रकाराः स्मः' – वाक्ये क्रियापदं विशदं कुरुत।
- उत्तरः: स्मः = "we were" (past tense verb for 'we')

8. 'युवाम् गायकौ स्थः' – एतस्य वाक्यस्य अनुवादं कुरुत।
- उत्तरः: You both are singers.

### अतीव कठिन (Very Difficult) – 2 प्रश्नाः

9. पुरुषानुसारं ‘पठ्’ धातोः रूपाणि त्रयाणि लिखत:
- उत्तरः: पठामि (उत्तम), पठसि (मध्यम), पठति (प्रथम)

10. निम्नवाक्ये दोषं शोधयत: 'वयं छात्रौ अस्मः।'
- उत्तरः: छात्रौ → छात्राः (because वयं is plural), सही वाक्यः – वयं छात्राः अस्मः।

---
```

अहं च त्वं च

Overview

In this lesson, students learn self-introduction, personal pronouns, identification with professions, and how to express singular, dual, and plural forms using appropriate verbs and gender distinctions. The chapter strengthens sentence formation and comprehension in Sanskrit through repetition, tables, dialogues, and visual aids.

Key Topics Covered

1. परिचय (Introduction)

  • Self and others' names with professions:
    • मम नाम भरतः। अहं छात्रः।
    • मम नाम गौतमः। अहं चिकित्सकः।
    • मम नाम राघवः। अहं ऋषिः।
    • मम नाम मनीषा। अहं छात्रा।
    • मम नाम सुमति। अहं चिकित्सिका।
    • मम नाम रजिता। अहं सैनिकी।

2. वाक्यरचना अभ्यासः (Practice with Sentence Formation)

  • Question & Answer using different persons and numbers:
    • तृतीय पुरुषः (Third Person):
      • युष्माकं नाम किम्? — मम नाम भरतः।
    • मध्यम पुरुषः (Second Person):
      • त्वं कः? — अहं गायकः।
    • उत्तम पुरुषः (First Person):
      • अहं छात्रः। आवां छात्रौ। वयं छात्राः।

3. पुल्लिङ्ग / स्त्रीलिङ्ग रूपे (Masculine / Feminine Forms)

  • Pulinga (Masculine):

    • अहं गायकः। आवां गायकौ। वयं गायकाः।
    • अहं पत्रकारः। वयं पत्रकाराः।
  • Strilinga (Feminine):

    • अहं गायिका। आवां गायिके। वयं गायिकाः।
    • अहं नर्तकी। वयं नर्तक्यः।

4. क्रियापद प्रयोगः (Verb Usage)

  • Use of appropriate verb forms with singular, dual and plural persons:
    • तत्त्वम् चिकित्सकः अस्ति।
    • आवां चिकित्सकौ स्मः।
    • वयं चिकित्सकाः स्मः।

5. शब्दसंपदा (Vocabulary)

संस्कृत शब्दःहिन्दी अर्थःEnglish Meaning
मममेरा / मेरीmy / mine
नामनामname
अहंमैंI
त्वम्तुमyou
वयम्हमwe
आवाम्हम दोनोंwe both
सैनिकःसिपाहीsoldier
तन्त्रज्ञःकंप्यूटर अभियंताcomputer engineer
पत्रकारःपत्रकारjournalist
चित्रकारःचित्र बनाने वालाillustrator
चिकित्सिकामहिला डॉक्टरfemale doctor
आरक्षिकःपुलिसकर्मीpoliceman

6. पुरुष विभाजन (Persons in Sanskrit)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
उत्तम पुरुषःअहम्आवाम्वयम्
मध्यम पुरुषःत्वम्युवाम्यूयम्
प्रथमा पुरुषःसः / सातौ / तेते / ताः

क्रियापद रूपाणि (Verb Conjugation - Example: गच्छ)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
उत्तमगच्छामिगच्छावःगच्छामः
मध्यमगच्छसिगच्छथःगच्छथ
प्रथमागच्छतिगच्छतःगच्छन्ति

7. अभ्यासाः (Practice Exercises)

वाक्य पूरणम् (Fill in the blanks):

(Use अहं, त्वम्, आवाम्, वयम्, युवाम्, यूयम् appropriately.)

  1. __________ छात्रः अस्मि।
  2. __________ गायकौ स्थः।
  3. __________ चिकित्सिकाः स्मः।
  4. __________ चित्रकारः असि।
  5. __________ सैनिकाः स्थ।

वाक्य रचना (Make sentences using hints):

  1. अहं + लेखकः → ___________________________
  2. वयम् + गायकाः → ___________________________
  3. त्वम् + छात्रा → ___________________________
  4. युवाम् + चिकित्सकौ → ___________________________

8. सरल शब्दार्थाः (Simple Word Meanings)

शब्दःअर्थः (English)
अहंI
त्वम्You
वयम्We
आवाम्We both
नामName
छात्रःStudent (male)
छात्राStudent (female)
चिकित्सकःDoctor (male)
चिकित्सिकाDoctor (female)
तन्त्रज्ञःComputer Engineer
सैनिकःSoldier (male)
सैनिकाSoldier (female)
गायकःSinger (male)
गायिकाSinger (female)

9. अभ्यास प्रश्नाः (Practice Questions)

सरल (Easy) – 3 प्रश्नाः

  1. 'अहं' शब्दस्य अर्थः कः?

    • उत्तरः: I – मैं
  2. 'वयम्' शब्दस्य प्रयोगः कस्य वचनस्य च पुरुषस्य?

    • उत्तरः: बहुवचनम्, उत्तम पुरुषः
  3. 'चिकित्सकः' इत्यस्य स्त्रीलिङ्गरूपं किम्?

    • उत्तरः: चिकित्सिका

मध्यम (Medium) – 2 प्रश्नाः

  1. 'त्वम् गायकः' इत्यत्र क्रियापदं कथं भविष्यति?

    • उत्तरः: असि
  2. 'आवाम् छात्रौ' – वाक्ये कः पुरुषः व किम् वचनम्?

    • उत्तरः: उत्तम पुरुषः, द्विवचनम्

कठिन (Difficult) – 3 प्रश्नाः

  1. 'गच्छ' धातोः मध्यम पुरुषः, द्विवचन रूपं किम्?

    • उत्तरः: गच्छथः
  2. 'वयम् चित्रकाराः स्मः' – वाक्ये क्रियापदं विशदं कुरुत।

    • उत्तरः: स्मः = "we were" (past tense verb for 'we')
  3. 'युवाम् गायकौ स्थः' – एतस्य वाक्यस्य अनुवादं कुरुत।

    • उत्तरः: You both are singers.

अतीव कठिन (Very Difficult) – 2 प्रश्नाः

  1. पुरुषानुसारं ‘पठ्’ धातोः रूपाणि त्रयाणि लिखत:

    • उत्तरः: पठामि (उत्तम), पठसि (मध्यम), पठति (प्रथम)
  2. निम्नवाक्ये दोषं शोधयत: 'वयं छात्रौ अस्मः।'

    • उत्तरः: छात्रौ → छात्राः (because वयं is plural), सही वाक्यः – वयं छात्राः अस्मः।