AskLearn
Loading...

Chapter 6: अहं प्रातः उत्तिष् ठरामि

6th StandardSanskrit

Chapter Summary

अहं प्रातः उत्तिष् ठरामि - Chapter Summary

# अहं प्रातः उत्तिष्ठामि

## Overview

In this chapter, students learn how to describe their **daily routine** in Sanskrit. The lesson introduces **simple Sanskrit verbs**, **daily activities**, and **time expressions** like पञ्चवादने, षड्वादने, सार्ध-सप्तवादने etc. The chapter also encourages sentence construction, self-introduction, and reinforces the concept of **good habits** and **discipline** in everyday life.

---

## Key Topics Covered

### 1. Introduction: नमो नमः

- Self-introduction in Sanskrit:
- Example: मम नाम सन्दीपः। अहं मम दिनचर्यां वदामि।
- Meaning: My name is Sandeep. I will tell about my daily routine.

- Students are encouraged to introduce themselves and describe their routine using Sanskrit.

---

### 2. Daily Routine in Sanskrit (दिनचर्या)

Activities from waking up to going to school are listed with correct Sanskrit verbs and time references:

| Activity | Sanskrit Sentence | Time |
|---------------------------------|--------------------------------------------------------|--------------------|
| Waking up | अहं प्रातः पञ्चवादने उदतिष्ठामि। | 5:00 AM |
| Brushing teeth & washing face | अहं प्रातः पञ्चवादने शौचं करोमि। | 5:15 AM |
| Yogasana and Surya Namaskar | अहं पञ्चवादने योगासनं करोमि। | 5:30 AM |
| Drinking warm water | अहं प्रातः उषःपानं करोमि। | Early morning |
| Taking bath | अहं प्रातः षड्वादने स्नानं करोमि। | 6:45 AM |
| Cleaning house surroundings | अहं सार्ध-षड्वादने मम परिसरं स्वच्छं करोमि। | 6:30 AM |
| Prayer and reciting verses | अहं सप्तवादने प्रार्थनां करोमि। | 7:00 AM |
| Taking breakfast | अहं सार्ध-सप्तवादने प्रातराशं करोमि। | 7:30 AM |
| Going to school | अहं अष्टवादने विद्यालयं गच्छामि। | 8:00 AM |

---

### 3. Time Expressions (समयवाचक शब्दाः)

Students learn to express time using Sanskrit phrases:

- पञ्चवादनम् – 5:00
- सार्ध-पञ्चवादनम् – 5:30
- षड्वादनम् – 6:00
- सार्ध-षड्वादनम् – 6:30
- सप्तवादनम् – 7:00
- सार्ध-सप्तवादनम् – 7:30
- अष्टवादनम् – 8:00
- पाोन-अष्टवादनम् – 7:45

---

### 4. Vocabulary & Word Meanings (शब्दार्थाः)

| संस्कृत शब्द | हिन्दी अर्थ | English Meaning |
|--------------|---------------------|-----------------------------|
| दिनचर्या | दैनिक कार्य | Daily routine |
| वदामि | बोलता/बोलती हूँ | I speak |
| उदतिष्ठामि | उठता/उठती हूँ | I get up |
| स्नानम् | स्नान | Bath |
| विद्यालयम् | विद्यालय | School |
| गच्छामि | जाता/जाती हूँ | I go |
| प्रातः | सुबह | Morning |
| प्रार्थना | प्रार्थना | Prayer |
| मम नाम ... | मेरा नाम ... है | My name is ... |

---

### 5. Grammar & Sentence Building

- Formation of sentences using verb + time + object.
- Example: अहं षड्वादने स्नानं करोमि। (I take bath at six.)
- Practice on converting digital time to Sanskrit expressions.
- Usage of action verbs like करोमि, गच्छामि, वदामि.

---

## New Terms and Definitions (Simple English)

| Sanskrit Term | Meaning in English |
|-------------------|-----------------------------------------------|
| दिनचर्या (dinacharyā) | Daily routine |
| उदतिष्ठामि (udatiṣṭhāmi) | I get up / I wake up |
| स्नानम् (snānam) | Bath |
| विद्यालयम् (vidyālayam) | School |
| प्रातः (prātaḥ) | Morning |
| गच्छामि (gacchāmi) | I go |
| वदामि (vadāmi) | I speak |
| शौचम् (śaucam) | Toileting / Using the washroom |
| उषःपानम् (uṣaḥpānam) | Drinking warm water in the morning |
| योगासनम् (yogāsanam) | Yogic posture / yoga exercise |
| प्रार्थना (prārthanā) | Prayer |
| सार्ध (sārdha) | Half past (e.g., सार्ध-पञ्चवादनम् = 5:30) |
| पञ्चवादनम् (pañcavādanam) | 5 o'clock |

---

## Practice Questions

### Easy (सरल)

1. **प्रश्नः**: अहं कदा विद्यालयं गच्छामि?
- (a) षड्वादने
- (b) अष्टवादने
- (c) सप्तवादने
- **उत्तर**: (b) अष्टवादने
- **स्पष्टीकरणम्**: Text says “अहं अष्टवादने विद्यालयं गच्छामि।”

2. **प्रश्नः**: ‘I take bath’ — Sanskrit translation is:
- (a) अहं स्नानं करोमि
- (b) अहं गच्छामि
- (c) अहं वदामि
- **उत्तर**: (a) अहं स्नानं करोमि
- **स्पष्टीकरणम्**: स्नानं = bath, करोमि = I do

3. **प्रश्नः**: “अहं उदतिष्ठामि” means:
- (a) I sleep
- (b) I eat
- (c) I get up
- **उत्तर**: (c) I get up
- **स्पष्टीकरणम्**: उदतिष्ठामि = I wake up / get up

---

### Medium (मध्यम)

4. **प्रश्नः**: “अहं सार्ध-सप्तवादने प्रातराशं करोमि।” — What time is that?
- (a) 6:30 AM
- (b) 7:30 AM
- (c) 8:30 AM
- **उत्तर**: (b) 7:30 AM
- **स्पष्टीकरणम्**: सार्ध-सप्त = 7:30

5. **प्रश्नः**: Which verb matches “गच्छामि”?
- (a) Eat
- (b) Go
- (c) Write
- **उत्तर**: (b) Go
- **स्पष्टीकरणम्**: गच्छामि = I go

---

### Difficult (कठिन)

6. **प्रश्नः**: Write in Sanskrit – “I brush my teeth at 5:15 AM.”
- **उत्तर**: अहं पञ्चवादने शौचं करोमि।

7. **प्रश्नः**: Translate – “He goes to school at 8 o'clock.”
- **उत्तर**: सः अष्टवादने विद्यालयं गच्छति।

8. **प्रश्नः**: Identify the correct Sanskrit for “face washing”.
- (a) मखुप्रक्ालनम्
- (b) गच्छामि
- (c) प्रार्थना
- **उत्तर**: (a) मखुप्रक्ालनम्
- **स्पष्टीकरणम्**: मख = face, प्राकालनम् = washing

---

### Very Difficult (अतिदुर्लभ)

9. **प्रश्नः**: Rearrange the words and form a meaningful sentence –
“विद्यालयं / अष्टवादने / अहं / गच्छामि”
- **उत्तर**: अहं अष्टवादने विद्यालयं गच्छामि।
- **स्पष्टीकरणम्**: Subject + Time + Object + Verb is the correct word order.

10. **प्रश्नः**: Translate to Sanskrit: “Now what time is it?”
- **उत्तर**: इदानीं कः समयः?
- **स्पष्टीकरणम्**: “इदानीं” = now, “कः” = what, “समयः” = time

---

अहं प्रातः उत्तिष्ठामि

Overview

In this chapter, students learn how to describe their daily routine in Sanskrit. The lesson introduces simple Sanskrit verbs, daily activities, and time expressions like पञ्चवादने, षड्वादने, सार्ध-सप्तवादने etc. The chapter also encourages sentence construction, self-introduction, and reinforces the concept of good habits and discipline in everyday life.


Key Topics Covered

1. Introduction: नमो नमः

  • Self-introduction in Sanskrit:

    • Example: मम नाम सन्दीपः। अहं मम दिनचर्यां वदामि।
    • Meaning: My name is Sandeep. I will tell about my daily routine.
  • Students are encouraged to introduce themselves and describe their routine using Sanskrit.


2. Daily Routine in Sanskrit (दिनचर्या)

Activities from waking up to going to school are listed with correct Sanskrit verbs and time references:

ActivitySanskrit SentenceTime
Waking upअहं प्रातः पञ्चवादने उदतिष्ठामि।5:00 AM
Brushing teeth & washing faceअहं प्रातः पञ्चवादने शौचं करोमि।5:15 AM
Yogasana and Surya Namaskarअहं पञ्चवादने योगासनं करोमि।5:30 AM
Drinking warm waterअहं प्रातः उषःपानं करोमि।Early morning
Taking bathअहं प्रातः षड्वादने स्नानं करोमि।6:45 AM
Cleaning house surroundingsअहं सार्ध-षड्वादने मम परिसरं स्वच्छं करोमि।6:30 AM
Prayer and reciting versesअहं सप्तवादने प्रार्थनां करोमि।7:00 AM
Taking breakfastअहं सार्ध-सप्तवादने प्रातराशं करोमि।7:30 AM
Going to schoolअहं अष्टवादने विद्यालयं गच्छामि।8:00 AM

3. Time Expressions (समयवाचक शब्दाः)

Students learn to express time using Sanskrit phrases:

  • पञ्चवादनम् – 5:00
  • सार्ध-पञ्चवादनम् – 5:30
  • षड्वादनम् – 6:00
  • सार्ध-षड्वादनम् – 6:30
  • सप्तवादनम् – 7:00
  • सार्ध-सप्तवादनम् – 7:30
  • अष्टवादनम् – 8:00
  • पाोन-अष्टवादनम् – 7:45

4. Vocabulary & Word Meanings (शब्दार्थाः)

संस्कृत शब्दहिन्दी अर्थEnglish Meaning
दिनचर्यादैनिक कार्यDaily routine
वदामिबोलता/बोलती हूँI speak
उदतिष्ठामिउठता/उठती हूँI get up
स्नानम्स्नानBath
विद्यालयम्विद्यालयSchool
गच्छामिजाता/जाती हूँI go
प्रातःसुबहMorning
प्रार्थनाप्रार्थनाPrayer
मम नाम ...मेरा नाम ... हैMy name is ...

5. Grammar & Sentence Building

  • Formation of sentences using verb + time + object.
    • Example: अहं षड्वादने स्नानं करोमि। (I take bath at six.)
  • Practice on converting digital time to Sanskrit expressions.
  • Usage of action verbs like करोमि, गच्छामि, वदामि.

New Terms and Definitions (Simple English)

Sanskrit TermMeaning in English
दिनचर्या (dinacharyā)Daily routine
उदतिष्ठामि (udatiṣṭhāmi)I get up / I wake up
स्नानम् (snānam)Bath
विद्यालयम् (vidyālayam)School
प्रातः (prātaḥ)Morning
गच्छामि (gacchāmi)I go
वदामि (vadāmi)I speak
शौचम् (śaucam)Toileting / Using the washroom
उषःपानम् (uṣaḥpānam)Drinking warm water in the morning
योगासनम् (yogāsanam)Yogic posture / yoga exercise
प्रार्थना (prārthanā)Prayer
सार्ध (sārdha)Half past (e.g., सार्ध-पञ्चवादनम् = 5:30)
पञ्चवादनम् (pañcavādanam)5 o'clock

Practice Questions

Easy (सरल)

  1. प्रश्नः: अहं कदा विद्यालयं गच्छामि?

    • (a) षड्वादने
    • (b) अष्टवादने
    • (c) सप्तवादने
    • उत्तर: (b) अष्टवादने
    • स्पष्टीकरणम्: Text says “अहं अष्टवादने विद्यालयं गच्छामि।”
  2. प्रश्नः: ‘I take bath’ — Sanskrit translation is:

    • (a) अहं स्नानं करोमि
    • (b) अहं गच्छामि
    • (c) अहं वदामि
    • उत्तर: (a) अहं स्नानं करोमि
    • स्पष्टीकरणम्: स्नानं = bath, करोमि = I do
  3. प्रश्नः: “अहं उदतिष्ठामि” means:

    • (a) I sleep
    • (b) I eat
    • (c) I get up
    • उत्तर: (c) I get up
    • स्पष्टीकरणम्: उदतिष्ठामि = I wake up / get up

Medium (मध्यम)

  1. प्रश्नः: “अहं सार्ध-सप्तवादने प्रातराशं करोमि।” — What time is that?

    • (a) 6:30 AM
    • (b) 7:30 AM
    • (c) 8:30 AM
    • उत्तर: (b) 7:30 AM
    • स्पष्टीकरणम्: सार्ध-सप्त = 7:30
  2. प्रश्नः: Which verb matches “गच्छामि”?

    • (a) Eat
    • (b) Go
    • (c) Write
    • उत्तर: (b) Go
    • स्पष्टीकरणम्: गच्छामि = I go

Difficult (कठिन)

  1. प्रश्नः: Write in Sanskrit – “I brush my teeth at 5:15 AM.”

    • उत्तर: अहं पञ्चवादने शौचं करोमि।
  2. प्रश्नः: Translate – “He goes to school at 8 o'clock.”

    • उत्तर: सः अष्टवादने विद्यालयं गच्छति।
  3. प्रश्नः: Identify the correct Sanskrit for “face washing”.

    • (a) मखुप्रक्ालनम्
    • (b) गच्छामि
    • (c) प्रार्थना
    • उत्तर: (a) मखुप्रक्ालनम्
    • स्पष्टीकरणम्: मख = face, प्राकालनम् = washing

Very Difficult (अतिदुर्लभ)

  1. प्रश्नः: Rearrange the words and form a meaningful sentence –
    “विद्यालयं / अष्टवादने / अहं / गच्छामि”

    • उत्तर: अहं अष्टवादने विद्यालयं गच्छामि।
    • स्पष्टीकरणम्: Subject + Time + Object + Verb is the correct word order.
  2. प्रश्नः: Translate to Sanskrit: “Now what time is it?”

    • उत्तर: इदानीं कः समयः?
    • स्पष्टीकरणम्: “इदानीं” = now, “कः” = what, “समयः” = time