Chapter 11: द्वीपेषु रम्यः द्वीपोऽण्डमानय
Chapter Summary
द्वीपेषु रम्यः द्वीपोऽण्डमानय - Chapter Summary
## पाठमालायाः सारांशः (Chapter Overview)
एषः पाठः भारतस्य अण्डमानद्वीपस्य रमणीयता, ऐतिहासिक-महत्त्वं, सांस्कृतिक-वैशिष्ट्यं च वर्णयति। पाठे छात्राः अण्डमानद्वीपस्य स्थान, राजधानी, इतिहासे तस्य भूप्रधानता, कालापानी कारागारम्, जनजातीनां जीवनं च ज्ञातुं शक्नुवन्ति। एवं भ्रमणाय उत्साहः अपि जागर्यते।
---
## मुख्य विषयाः (Key Topics Covered)
### 1. अण्डमानद्वीपस्य सामान्यपरिचयः
- अण्डमानद्वीपसमूहः भारतस्य एकः केन्द्रशासितप्रदेशः अस्ति।
- राजधानी – **श्रीहरविजयपत्नम्** (पूर्वं – पोर्टब्लेयर)।
- ऐतिहासिकनामानि – हनुमानसंबद्ध "हण्डतुकमान", ग्रीकसंबद्ध "अगाडामेन"।
### 2. ऐतिहासिक-महत्त्वं – कालापानी कारागारः
- सेलुलर जेलः उर्फ **कालापानी** कारागारः भारतस्य स्वतंत्रता-संग्रामे अतिशयं महत्वपूर्णः।
- तत्र वीरसावरकर इत्यादयः स्वतंत्रता-सेनान्यः दशवर्षं पर्यन्तं घोरं कष्टं सोढवन्तः।
- एषः कारागारः **विश्वधरोहरायाः** युनेस्को-सूच्यां अपि स्थितः अस्ति।
### 3. अण्डमानस्य जनजातयः
- अत्र अण्डमानी, ओङ्गी, जारवा, सेण्टिनली इत्याद्यः आदिवासी जनाः निवसन्ति।
- ते नारिकेल-उद्यान, मोत्याभरण-निर्माण, मत्स्यवृत्तिः इत्यादिषु कार्येषु संलग्नाः।
### 4. रमणीयस्थलानि च पर्यटनम्
- नीलसागरः, श्वेतरेणुतटः (White Sand), पारदर्शी जलम् इत्यादयः अतीव मनोहराः दृश्याः।
- रमणीय पर्यटनस्थलानि – महात्मा गाँधी मरीन नेशनल पार्क, नॉर्थ बे द्वीप, कालापानी कारागारः, चिद्याटपु, राधानगरतटः इत्यादयः।
- **विराजद्वीपः** (Havelock) – एलीफेण्टा-द्वीपः, स्नॉर्कलिंग, सीवॉक्, स्कूबाडाइविंग च प्रमुखगत्या अस्ति।
### 5. आजीविकोपायः
- मोत्याभरणम् (मुक्तामाला), नारिकेल-शिल्पकला, मत्स्यवृत्तिः, वणिज्यम् च मुख्यं आजीविकायाः साधनम्।
### 6. संस्कृतिपरिचयः
- अण्डमानद्वीपः हरितपर्यावरणेन, समुद्रजल-नीलतया, प्रवाल-शिलासमूहैः च अलंकृतः दृश्यते।
- नूतनं नामकरणम् – रॉसद्वीपः → नेताजी सुभाषचन्द्र बोसद्वीपः, नीलद्वीपः → शहीदद्वीपः, हवैलॉकद्वीपः → विराजद्वीपः।
---
## नूतनशब्दाः सरलपरिभाषया सह (New Terms with Simple Definitions)
| संस्कृतशब्दः | English Term | Simple Definition |
|----------------------|---------------------------|-------------------------------------------------------------|
| द्वीपः | Island | A land area surrounded by water |
| कालापानी | Kalapani (Cellular Jail) | A historic jail used during British rule in India |
| कारागारम् | Prison | A building where prisoners are kept |
| जनजातिः | Tribe | A group of indigenous people with their own customs |
| नारिकेलम् | Coconut | A tropical fruit with a hard shell and water inside |
| मुक्तामाला | Pearl necklace | A string of pearls worn around the neck |
| प्रवालशिलाः | Coral rocks | Rocks made of coral found in the sea |
| सेल्यलूरकारागारः | Cellular Jail | Another name for Kalapani jail |
| पारदर्शी जलम् | Transparent water | Clear water through which the bottom can be seen |
---
## अभ्यासप्रश्नाः (Practice Questions with Answers and Explanation)
### सरलप्रश्नाः (Easy – 3)
1. **प्रश्नः** अण्डमानद्वीपस्य राजधानी का अस्ति?
**उत्तरम्** – श्रीहरविजयपत्नम्।
**व्याख्या** – पाठे स्पष्टं उक्तं यत् पोर्टब्लेयर इत्यस्य नूतनं नाम श्रीहरविजयपत्नम् अस्ति।
2. **प्रश्नः** कालापानी इत्यस्य अपरं नाम किम् अस्ति?
**उत्तरम्** – सेल्यलूरकारागारः।
**व्याख्या** – कालापानी इति प्रसिद्धं कारागारं त्रितलम् अस्ति, अयं ऐतिहासिक महत्त्वयुक्तः।
3. **प्रश्नः** किन्तु प्रमुख जनजातयः अण्डमाने निवसन्ति?
**उत्तरम्** – अण्डमानी, ओङ्गी, जारवा, सेण्टिनली।
**व्याख्या** – पाठे उल्लिखिताः आदिवासी समूहाः।
### माध्यमप्रश्नाः (Medium – 2)
4. **प्रश्नः** वीरसावरकरः कतिवर्षं पर्यन्तं कालापानी कारागारे स्थितवान्?
**उत्तरम्** – दशवर्षाणि।
**व्याख्या** – ते स्वतन्त्रतायाः कृते दशवर्षं पर्यन्तं घोरकष्टं अनुभूतवन्तः।
5. **प्रश्नः** अण्डमानद्वीपस्य पर्यटनस्थलानि नामानि किम्?
**उत्तरम्** – महात्मा गाँधी मरीन पार्क, नॉर्थ बे द्वीप, कालापानी, राधानगरतटः इत्यादयः।
**व्याख्या** – पाठे उल्लेखं कृतं दृश्य-सौंदर्ययुक्तानि स्थलानि।
### कठिनप्रश्नाः (Difficult – 3)
6. **प्रश्नः** कालापानी कारागारः ‘युनेस्को’-संस्थायाः सूच्यां कस्मात् कारणात् सूचीबद्धः अस्ति?
**उत्तरम्** – तस्य ऐतिहासिक-महत्त्वस्य कारणात्।
**व्याख्या** – कालापानी कारागारः स्वतंत्रता-संग्रामस्य महान् साक्षी अस्ति, अयं विश्व-धरोहरायाः भागः।
7. **प्रश्नः** विराजद्वीपे किं-किं गत्याः लभ्यन्ते?
**उत्तरम्** – स्कूबा डाइविंग्, स्नॉर्कलिंग्, सीवॉक् इत्यादयः।
**व्याख्या** – पाठे उल्लिखितं यत् अयं द्वीपः जलगत्याभिः प्रसिद्धः अस्ति।
8. **प्रश्नः** अण्डमानस्य नूतननामकरणे कस्य नामः नेताजीसुभाषद्वीपः कृतः?
**उत्तरम्** – रॉसद्वीपस्य।
**व्याख्या** – स्वतंत्रता-संग्रामे नेताजीसुभाषचन्द्रबोसस्य योगदानं स्मृत्वा अयं नाम कृतम्।
### अतिकठिनप्रश्नाः (Very Difficult – 2)
9. **प्रश्नः** ‘हण्डतुकमान’ इत्यस्मिन् नाम्नि किं संकेतितं अस्ति?
**उत्तरम्** – हनुमान इत्यस्य संकेतः अस्ति।
**व्याख्या** – पाठे लिखितं यत् अण्डमानद्वीपस्य नाम हनुमानशब्दात् विकसति, इति एतत् नाम रामा्यणसम्बद्धं।
10. **प्रश्नः** अण्डमानी जनजातीनां जीविकोपायानां विस्तारं लिखत।
**उत्तरम्** – मोत्याभरण-निर्माणम्, नारिकेल-शिल्पकला, मत्स्यग्रहणम्, मसालापदार्थानाम् उत्पादनं च।
**व्याख्या** – पाठे विभिन्न कार्यप्रकाराः उल्लिखिताः येन ते आत्मनिर्भराः भवन्ति।
---
द्वीपेषु रम्यः द्वीपोऽण्डमानयः
पाठमालायाः सारांशः (Chapter Overview)
एषः पाठः भारतस्य अण्डमानद्वीपस्य रमणीयता, ऐतिहासिक-महत्त्वं, सांस्कृतिक-वैशिष्ट्यं च वर्णयति। पाठे छात्राः अण्डमानद्वीपस्य स्थान, राजधानी, इतिहासे तस्य भूप्रधानता, कालापानी कारागारम्, जनजातीनां जीवनं च ज्ञातुं शक्नुवन्ति। एवं भ्रमणाय उत्साहः अपि जागर्यते।
मुख्य विषयाः (Key Topics Covered)
1. अण्डमानद्वीपस्य सामान्यपरिचयः
- अण्डमानद्वीपसमूहः भारतस्य एकः केन्द्रशासितप्रदेशः अस्ति।
- राजधानी – श्रीहरविजयपत्नम् (पूर्वं – पोर्टब्लेयर)।
- ऐतिहासिकनामानि – हनुमानसंबद्ध "हण्डतुकमान", ग्रीकसंबद्ध "अगाडामेन"।
2. ऐतिहासिक-महत्त्वं – कालापानी कारागारः
- सेलुलर जेलः उर्फ कालापानी कारागारः भारतस्य स्वतंत्रता-संग्रामे अतिशयं महत्वपूर्णः।
- तत्र वीरसावरकर इत्यादयः स्वतंत्रता-सेनान्यः दशवर्षं पर्यन्तं घोरं कष्टं सोढवन्तः।
- एषः कारागारः विश्वधरोहरायाः युनेस्को-सूच्यां अपि स्थितः अस्ति।
3. अण्डमानस्य जनजातयः
- अत्र अण्डमानी, ओङ्गी, जारवा, सेण्टिनली इत्याद्यः आदिवासी जनाः निवसन्ति।
- ते नारिकेल-उद्यान, मोत्याभरण-निर्माण, मत्स्यवृत्तिः इत्यादिषु कार्येषु संलग्नाः।
4. रमणीयस्थलानि च पर्यटनम्
- नीलसागरः, श्वेतरेणुतटः (White Sand), पारदर्शी जलम् इत्यादयः अतीव मनोहराः दृश्याः।
- रमणीय पर्यटनस्थलानि – महात्मा गाँधी मरीन नेशनल पार्क, नॉर्थ बे द्वीप, कालापानी कारागारः, चिद्याटपु, राधानगरतटः इत्यादयः।
- विराजद्वीपः (Havelock) – एलीफेण्टा-द्वीपः, स्नॉर्कलिंग, सीवॉक्, स्कूबाडाइविंग च प्रमुखगत्या अस्ति।
5. आजीविकोपायः
- मोत्याभरणम् (मुक्तामाला), नारिकेल-शिल्पकला, मत्स्यवृत्तिः, वणिज्यम् च मुख्यं आजीविकायाः साधनम्।
6. संस्कृतिपरिचयः
- अण्डमानद्वीपः हरितपर्यावरणेन, समुद्रजल-नीलतया, प्रवाल-शिलासमूहैः च अलंकृतः दृश्यते।
- नूतनं नामकरणम् – रॉसद्वीपः → नेताजी सुभाषचन्द्र बोसद्वीपः, नीलद्वीपः → शहीदद्वीपः, हवैलॉकद्वीपः → विराजद्वीपः।
नूतनशब्दाः सरलपरिभाषया सह (New Terms with Simple Definitions)
संस्कृतशब्दः | English Term | Simple Definition |
---|---|---|
द्वीपः | Island | A land area surrounded by water |
कालापानी | Kalapani (Cellular Jail) | A historic jail used during British rule in India |
कारागारम् | Prison | A building where prisoners are kept |
जनजातिः | Tribe | A group of indigenous people with their own customs |
नारिकेलम् | Coconut | A tropical fruit with a hard shell and water inside |
मुक्तामाला | Pearl necklace | A string of pearls worn around the neck |
प्रवालशिलाः | Coral rocks | Rocks made of coral found in the sea |
सेल्यलूरकारागारः | Cellular Jail | Another name for Kalapani jail |
पारदर्शी जलम् | Transparent water | Clear water through which the bottom can be seen |
अभ्यासप्रश्नाः (Practice Questions with Answers and Explanation)
सरलप्रश्नाः (Easy – 3)
-
प्रश्नः अण्डमानद्वीपस्य राजधानी का अस्ति?
उत्तरम् – श्रीहरविजयपत्नम्।
व्याख्या – पाठे स्पष्टं उक्तं यत् पोर्टब्लेयर इत्यस्य नूतनं नाम श्रीहरविजयपत्नम् अस्ति। -
प्रश्नः कालापानी इत्यस्य अपरं नाम किम् अस्ति?
उत्तरम् – सेल्यलूरकारागारः।
व्याख्या – कालापानी इति प्रसिद्धं कारागारं त्रितलम् अस्ति, अयं ऐतिहासिक महत्त्वयुक्तः। -
प्रश्नः किन्तु प्रमुख जनजातयः अण्डमाने निवसन्ति?
उत्तरम् – अण्डमानी, ओङ्गी, जारवा, सेण्टिनली।
व्याख्या – पाठे उल्लिखिताः आदिवासी समूहाः।
माध्यमप्रश्नाः (Medium – 2)
-
प्रश्नः वीरसावरकरः कतिवर्षं पर्यन्तं कालापानी कारागारे स्थितवान्?
उत्तरम् – दशवर्षाणि।
व्याख्या – ते स्वतन्त्रतायाः कृते दशवर्षं पर्यन्तं घोरकष्टं अनुभूतवन्तः। -
प्रश्नः अण्डमानद्वीपस्य पर्यटनस्थलानि नामानि किम्?
उत्तरम् – महात्मा गाँधी मरीन पार्क, नॉर्थ बे द्वीप, कालापानी, राधानगरतटः इत्यादयः।
व्याख्या – पाठे उल्लेखं कृतं दृश्य-सौंदर्ययुक्तानि स्थलानि।
कठिनप्रश्नाः (Difficult – 3)
-
प्रश्नः कालापानी कारागारः ‘युनेस्को’-संस्थायाः सूच्यां कस्मात् कारणात् सूचीबद्धः अस्ति?
उत्तरम् – तस्य ऐतिहासिक-महत्त्वस्य कारणात्।
व्याख्या – कालापानी कारागारः स्वतंत्रता-संग्रामस्य महान् साक्षी अस्ति, अयं विश्व-धरोहरायाः भागः। -
प्रश्नः विराजद्वीपे किं-किं गत्याः लभ्यन्ते?
उत्तरम् – स्कूबा डाइविंग्, स्नॉर्कलिंग्, सीवॉक् इत्यादयः।
व्याख्या – पाठे उल्लिखितं यत् अयं द्वीपः जलगत्याभिः प्रसिद्धः अस्ति। -
प्रश्नः अण्डमानस्य नूतननामकरणे कस्य नामः नेताजीसुभाषद्वीपः कृतः?
उत्तरम् – रॉसद्वीपस्य।
व्याख्या – स्वतंत्रता-संग्रामे नेताजीसुभाषचन्द्रबोसस्य योगदानं स्मृत्वा अयं नाम कृतम्।
अतिकठिनप्रश्नाः (Very Difficult – 2)
-
प्रश्नः ‘हण्डतुकमान’ इत्यस्मिन् नाम्नि किं संकेतितं अस्ति?
उत्तरम् – हनुमान इत्यस्य संकेतः अस्ति।
व्याख्या – पाठे लिखितं यत् अण्डमानद्वीपस्य नाम हनुमानशब्दात् विकसति, इति एतत् नाम रामा्यणसम्बद्धं। -
प्रश्नः अण्डमानी जनजातीनां जीविकोपायानां विस्तारं लिखत।
उत्तरम् – मोत्याभरण-निर्माणम्, नारिकेल-शिल्पकला, मत्स्यग्रहणम्, मसालापदार्थानाम् उत्पादनं च।
व्याख्या – पाठे विभिन्न कार्यप्रकाराः उल्लिखिताः येन ते आत्मनिर्भराः भवन्ति।