AskLearn
Loading...

Chapter 11: द्वीपेषु रम्यः द्वीपोऽण्डमानय

7th StandardSanskrit

Chapter Summary

द्वीपेषु रम्यः द्वीपोऽण्डमानय - Chapter Summary

# द्वीपेषु रम्यः द्वीपोऽण्डमानयः

## पाठमालायाः सारांशः (Chapter Overview)

एषः पाठः भारतस्य अण्डमानद्वीपस्य रमणीयता, ऐतिहासिक-महत्त्वं, सांस्कृतिक-वैशिष्ट्यं च वर्णयति। पाठे छात्राः अण्डमानद्वीपस्य स्थान, राजधानी, इतिहासे तस्य भूप्रधानता, कालापानी कारागारम्, जनजातीनां जीवनं च ज्ञातुं शक्नुवन्ति। एवं भ्रमणाय उत्साहः अपि जागर्यते।

---

## मुख्य विषयाः (Key Topics Covered)

### 1. अण्डमानद्वीपस्य सामान्यपरिचयः
- अण्डमानद्वीपसमूहः भारतस्य एकः केन्द्रशासितप्रदेशः अस्ति।
- राजधानी – **श्रीहरविजयपत्नम्** (पूर्वं – पोर्टब्लेयर)।
- ऐतिहासिकनामानि – हनुमानसंबद्ध "हण्डतुकमान", ग्रीकसंबद्ध "अगाडामेन"।

### 2. ऐतिहासिक-महत्त्वं – कालापानी कारागारः
- सेलुलर जेलः उर्फ **कालापानी** कारागारः भारतस्य स्वतंत्रता-संग्रामे अतिशयं महत्वपूर्णः।
- तत्र वीरसावरकर इत्यादयः स्वतंत्रता-सेनान्यः दशवर्षं पर्यन्तं घोरं कष्टं सोढवन्तः।
- एषः कारागारः **विश्वधरोहरायाः** युनेस्को-सूच्यां अपि स्थितः अस्ति।

### 3. अण्डमानस्य जनजातयः
- अत्र अण्डमानी, ओङ्गी, जारवा, सेण्टिनली इत्याद्यः आदिवासी जनाः निवसन्ति।
- ते नारिकेल-उद्यान, मोत्याभरण-निर्माण, मत्स्यवृत्तिः इत्यादिषु कार्येषु संलग्नाः।

### 4. रमणीयस्थलानि च पर्यटनम्
- नीलसागरः, श्वेतरेणुतटः (White Sand), पारदर्शी जलम् इत्यादयः अतीव मनोहराः दृश्याः।
- रमणीय पर्यटनस्थलानि – महात्मा गाँधी मरीन नेशनल पार्क, नॉर्थ बे द्वीप, कालापानी कारागारः, चिद्याटपु, राधानगरतटः इत्यादयः।
- **विराजद्वीपः** (Havelock) – एलीफेण्टा-द्वीपः, स्नॉर्कलिंग, सीवॉक्, स्कूबाडाइविंग च प्रमुखगत्या अस्ति।

### 5. आजीविकोपायः
- मोत्याभरणम् (मुक्तामाला), नारिकेल-शिल्पकला, मत्स्यवृत्तिः, वणिज्यम् च मुख्यं आजीविकायाः साधनम्।

### 6. संस्कृतिपरिचयः
- अण्डमानद्वीपः हरितपर्यावरणेन, समुद्रजल-नीलतया, प्रवाल-शिलासमूहैः च अलंकृतः दृश्यते।
- नूतनं नामकरणम् – रॉसद्वीपः → नेताजी सुभाषचन्द्र बोसद्वीपः, नीलद्वीपः → शहीदद्वीपः, हवैलॉकद्वीपः → विराजद्वीपः।

---

## नूतनशब्दाः सरलपरिभाषया सह (New Terms with Simple Definitions)

| संस्कृतशब्दः | English Term | Simple Definition |
|----------------------|---------------------------|-------------------------------------------------------------|
| द्वीपः | Island | A land area surrounded by water |
| कालापानी | Kalapani (Cellular Jail) | A historic jail used during British rule in India |
| कारागारम् | Prison | A building where prisoners are kept |
| जनजातिः | Tribe | A group of indigenous people with their own customs |
| नारिकेलम् | Coconut | A tropical fruit with a hard shell and water inside |
| मुक्तामाला | Pearl necklace | A string of pearls worn around the neck |
| प्रवालशिलाः | Coral rocks | Rocks made of coral found in the sea |
| सेल्यलूरकारागारः | Cellular Jail | Another name for Kalapani jail |
| पारदर्शी जलम् | Transparent water | Clear water through which the bottom can be seen |

---

## अभ्यासप्रश्नाः (Practice Questions with Answers and Explanation)

### सरलप्रश्नाः (Easy – 3)

1. **प्रश्नः** अण्डमानद्वीपस्य राजधानी का अस्ति?
**उत्तरम्** – श्रीहरविजयपत्नम्।
**व्याख्या** – पाठे स्पष्टं उक्तं यत् पोर्टब्लेयर इत्यस्य नूतनं नाम श्रीहरविजयपत्नम् अस्ति।

2. **प्रश्नः** कालापानी इत्यस्य अपरं नाम किम् अस्ति?
**उत्तरम्** – सेल्यलूरकारागारः।
**व्याख्या** – कालापानी इति प्रसिद्धं कारागारं त्रितलम् अस्ति, अयं ऐतिहासिक महत्त्वयुक्तः।

3. **प्रश्नः** किन्तु प्रमुख जनजातयः अण्डमाने निवसन्ति?
**उत्तरम्** – अण्डमानी, ओङ्गी, जारवा, सेण्टिनली।
**व्याख्या** – पाठे उल्लिखिताः आदिवासी समूहाः।

### माध्यमप्रश्नाः (Medium – 2)

4. **प्रश्नः** वीरसावरकरः कतिवर्षं पर्यन्तं कालापानी कारागारे स्थितवान्?
**उत्तरम्** – दशवर्षाणि।
**व्याख्या** – ते स्वतन्त्रतायाः कृते दशवर्षं पर्यन्तं घोरकष्टं अनुभूतवन्तः।

5. **प्रश्नः** अण्डमानद्वीपस्य पर्यटनस्थलानि नामानि किम्?
**उत्तरम्** – महात्मा गाँधी मरीन पार्क, नॉर्थ बे द्वीप, कालापानी, राधानगरतटः इत्यादयः।
**व्याख्या** – पाठे उल्लेखं कृतं दृश्य-सौंदर्ययुक्तानि स्थलानि।

### कठिनप्रश्नाः (Difficult – 3)

6. **प्रश्नः** कालापानी कारागारः ‘युनेस्को’-संस्थायाः सूच्यां कस्मात् कारणात् सूचीबद्धः अस्ति?
**उत्तरम्** – तस्य ऐतिहासिक-महत्त्वस्य कारणात्।
**व्याख्या** – कालापानी कारागारः स्वतंत्रता-संग्रामस्य महान् साक्षी अस्ति, अयं विश्व-धरोहरायाः भागः।

7. **प्रश्नः** विराजद्वीपे किं-किं गत्याः लभ्यन्ते?
**उत्तरम्** – स्कूबा डाइविंग्, स्नॉर्कलिंग्, सीवॉक् इत्यादयः।
**व्याख्या** – पाठे उल्लिखितं यत् अयं द्वीपः जलगत्याभिः प्रसिद्धः अस्ति।

8. **प्रश्नः** अण्डमानस्य नूतननामकरणे कस्य नामः नेताजीसुभाषद्वीपः कृतः?
**उत्तरम्** – रॉसद्वीपस्य।
**व्याख्या** – स्वतंत्रता-संग्रामे नेताजीसुभाषचन्द्रबोसस्य योगदानं स्मृत्वा अयं नाम कृतम्।

### अतिकठिनप्रश्नाः (Very Difficult – 2)

9. **प्रश्नः** ‘हण्डतुकमान’ इत्यस्मिन् नाम्नि किं संकेतितं अस्ति?
**उत्तरम्** – हनुमान इत्यस्य संकेतः अस्ति।
**व्याख्या** – पाठे लिखितं यत् अण्डमानद्वीपस्य नाम हनुमानशब्दात् विकसति, इति एतत् नाम रामा्यणसम्बद्धं।

10. **प्रश्नः** अण्डमानी जनजातीनां जीविकोपायानां विस्तारं लिखत।
**उत्तरम्** – मोत्याभरण-निर्माणम्, नारिकेल-शिल्पकला, मत्स्यग्रहणम्, मसालापदार्थानाम् उत्पादनं च।
**व्याख्या** – पाठे विभिन्न कार्यप्रकाराः उल्लिखिताः येन ते आत्मनिर्भराः भवन्ति।

---

द्वीपेषु रम्यः द्वीपोऽण्डमानयः

पाठमालायाः सारांशः (Chapter Overview)

एषः पाठः भारतस्य अण्डमानद्वीपस्य रमणीयता, ऐतिहासिक-महत्त्वं, सांस्कृतिक-वैशिष्ट्यं च वर्णयति। पाठे छात्राः अण्डमानद्वीपस्य स्थान, राजधानी, इतिहासे तस्य भूप्रधानता, कालापानी कारागारम्, जनजातीनां जीवनं च ज्ञातुं शक्नुवन्ति। एवं भ्रमणाय उत्साहः अपि जागर्यते।


मुख्य विषयाः (Key Topics Covered)

1. अण्डमानद्वीपस्य सामान्यपरिचयः

  • अण्डमानद्वीपसमूहः भारतस्य एकः केन्द्रशासितप्रदेशः अस्ति।
  • राजधानी – श्रीहरविजयपत्नम् (पूर्वं – पोर्टब्लेयर)।
  • ऐतिहासिकनामानि – हनुमानसंबद्ध "हण्डतुकमान", ग्रीकसंबद्ध "अगाडामेन"।

2. ऐतिहासिक-महत्त्वं – कालापानी कारागारः

  • सेलुलर जेलः उर्फ कालापानी कारागारः भारतस्य स्वतंत्रता-संग्रामे अतिशयं महत्वपूर्णः।
  • तत्र वीरसावरकर इत्यादयः स्वतंत्रता-सेनान्यः दशवर्षं पर्यन्तं घोरं कष्टं सोढवन्तः।
  • एषः कारागारः विश्वधरोहरायाः युनेस्को-सूच्यां अपि स्थितः अस्ति।

3. अण्डमानस्य जनजातयः

  • अत्र अण्डमानी, ओङ्गी, जारवा, सेण्टिनली इत्याद्यः आदिवासी जनाः निवसन्ति।
  • ते नारिकेल-उद्यान, मोत्याभरण-निर्माण, मत्स्यवृत्तिः इत्यादिषु कार्येषु संलग्नाः।

4. रमणीयस्थलानि च पर्यटनम्

  • नीलसागरः, श्वेतरेणुतटः (White Sand), पारदर्शी जलम् इत्यादयः अतीव मनोहराः दृश्याः।
  • रमणीय पर्यटनस्थलानि – महात्मा गाँधी मरीन नेशनल पार्क, नॉर्थ बे द्वीप, कालापानी कारागारः, चिद्याटपु, राधानगरतटः इत्यादयः।
  • विराजद्वीपः (Havelock) – एलीफेण्टा-द्वीपः, स्नॉर्कलिंग, सीवॉक्, स्कूबाडाइविंग च प्रमुखगत्या अस्ति।

5. आजीविकोपायः

  • मोत्याभरणम् (मुक्तामाला), नारिकेल-शिल्पकला, मत्स्यवृत्तिः, वणिज्यम् च मुख्यं आजीविकायाः साधनम्।

6. संस्कृतिपरिचयः

  • अण्डमानद्वीपः हरितपर्यावरणेन, समुद्रजल-नीलतया, प्रवाल-शिलासमूहैः च अलंकृतः दृश्यते।
  • नूतनं नामकरणम् – रॉसद्वीपः → नेताजी सुभाषचन्द्र बोसद्वीपः, नीलद्वीपः → शहीदद्वीपः, हवैलॉकद्वीपः → विराजद्वीपः।

नूतनशब्दाः सरलपरिभाषया सह (New Terms with Simple Definitions)

संस्कृतशब्दःEnglish TermSimple Definition
द्वीपःIslandA land area surrounded by water
कालापानीKalapani (Cellular Jail)A historic jail used during British rule in India
कारागारम्PrisonA building where prisoners are kept
जनजातिःTribeA group of indigenous people with their own customs
नारिकेलम्CoconutA tropical fruit with a hard shell and water inside
मुक्तामालाPearl necklaceA string of pearls worn around the neck
प्रवालशिलाःCoral rocksRocks made of coral found in the sea
सेल्यलूरकारागारःCellular JailAnother name for Kalapani jail
पारदर्शी जलम्Transparent waterClear water through which the bottom can be seen

अभ्यासप्रश्नाः (Practice Questions with Answers and Explanation)

सरलप्रश्नाः (Easy – 3)

  1. प्रश्नः अण्डमानद्वीपस्य राजधानी का अस्ति?
    उत्तरम् – श्रीहरविजयपत्नम्।
    व्याख्या – पाठे स्पष्टं उक्तं यत् पोर्टब्लेयर इत्यस्य नूतनं नाम श्रीहरविजयपत्नम् अस्ति।

  2. प्रश्नः कालापानी इत्यस्य अपरं नाम किम् अस्ति?
    उत्तरम् – सेल्यलूरकारागारः।
    व्याख्या – कालापानी इति प्रसिद्धं कारागारं त्रितलम् अस्ति, अयं ऐतिहासिक महत्त्वयुक्तः।

  3. प्रश्नः किन्तु प्रमुख जनजातयः अण्डमाने निवसन्ति?
    उत्तरम् – अण्डमानी, ओङ्गी, जारवा, सेण्टिनली।
    व्याख्या – पाठे उल्लिखिताः आदिवासी समूहाः।

माध्यमप्रश्नाः (Medium – 2)

  1. प्रश्नः वीरसावरकरः कतिवर्षं पर्यन्तं कालापानी कारागारे स्थितवान्?
    उत्तरम् – दशवर्षाणि।
    व्याख्या – ते स्वतन्त्रतायाः कृते दशवर्षं पर्यन्तं घोरकष्टं अनुभूतवन्तः।

  2. प्रश्नः अण्डमानद्वीपस्य पर्यटनस्थलानि नामानि किम्?
    उत्तरम् – महात्मा गाँधी मरीन पार्क, नॉर्थ बे द्वीप, कालापानी, राधानगरतटः इत्यादयः।
    व्याख्या – पाठे उल्लेखं कृतं दृश्य-सौंदर्ययुक्तानि स्थलानि।

कठिनप्रश्नाः (Difficult – 3)

  1. प्रश्नः कालापानी कारागारः ‘युनेस्को’-संस्थायाः सूच्यां कस्मात् कारणात् सूचीबद्धः अस्ति?
    उत्तरम् – तस्य ऐतिहासिक-महत्त्वस्य कारणात्।
    व्याख्या – कालापानी कारागारः स्वतंत्रता-संग्रामस्य महान् साक्षी अस्ति, अयं विश्व-धरोहरायाः भागः।

  2. प्रश्नः विराजद्वीपे किं-किं गत्याः लभ्यन्ते?
    उत्तरम् – स्कूबा डाइविंग्, स्नॉर्कलिंग्, सीवॉक् इत्यादयः।
    व्याख्या – पाठे उल्लिखितं यत् अयं द्वीपः जलगत्याभिः प्रसिद्धः अस्ति।

  3. प्रश्नः अण्डमानस्य नूतननामकरणे कस्य नामः नेताजीसुभाषद्वीपः कृतः?
    उत्तरम् – रॉसद्वीपस्य।
    व्याख्या – स्वतंत्रता-संग्रामे नेताजीसुभाषचन्द्रबोसस्य योगदानं स्मृत्वा अयं नाम कृतम्।

अतिकठिनप्रश्नाः (Very Difficult – 2)

  1. प्रश्नः ‘हण्डतुकमान’ इत्यस्मिन् नाम्नि किं संकेतितं अस्ति?
    उत्तरम् – हनुमान इत्यस्य संकेतः अस्ति।
    व्याख्या – पाठे लिखितं यत् अण्डमानद्वीपस्य नाम हनुमानशब्दात् विकसति, इति एतत् नाम रामा्यणसम्बद्धं।

  2. प्रश्नः अण्डमानी जनजातीनां जीविकोपायानां विस्तारं लिखत।
    उत्तरम् – मोत्याभरण-निर्माणम्, नारिकेल-शिल्पकला, मत्स्यग्रहणम्, मसालापदार्थानाम् उत्पादनं च।
    व्याख्या – पाठे विभिन्न कार्यप्रकाराः उल्लिखिताः येन ते आत्मनिर्भराः भवन्ति।