AskLearn
Loading...

Chapter 14: शब्दरूपाणि

7th StandardSanskrit

Chapter Summary

शब्दरूपाणि - Chapter Summary

# शब्दरूपाणि

## Overview
This chapter focuses on the declension patterns of Sanskrit nouns based on gender (पुंलिङ्ग, स्त्रीलिङ्ग, नपुंसकलिङ्ग) and vowel endings. It explains how words change their forms depending on case (विभक्ति) and number (वचन) and covers both regular nouns and pronouns.

## Key Topics Covered

### 1. अजन्त (Vowel-ending) Masculine Nouns (पुंलिङ्ग अजन्त शब्दाः)
Masculine nouns ending with:
- **अ**: e.g., रामः, देवः
- **इ**: e.g., कविः, हरिः
- **उ**: e.g., शम्भुः, गुरुः
- **ॠ**: e.g., पितृः, नेतृः

Each of these nouns is declined in all eight cases across three numbers: एकवचनम्, द्विवचनम्, बहुवचनम्.

**Example: रामः (masculine, अ-anta)**
- प्रथमा: रामः, रामौ, रामाः
- द्वितीया: रामम्, रामौ, रामान्
- तृतीया: रामेण, रामाभ्याम्, रामैः
- ... (continues till सप्तमी and संबोधन)

---

### 2. अजन्त Feminine Nouns (स्त्रीलिङ्ग अजन्त शब्दाः)
Feminine nouns ending with:
- **आ**: e.g., माला, रमा
- **इ**: e.g., मतिः, कीर्तिः
- **ई**: e.g., नदी, गौरी
- **उ**: e.g., धेनुः
- **ॠ**: e.g., मातृः

Each word is declined in eight cases and three numbers.

**Example: रमा (feminine, आ-anta)**
- प्रथमा: रमा, रमे, रमाः
- द्वितीया: रमाम्, रमे, रमाः
- ... (and so on)

---

### 3. अजन्त Neuter Nouns (नपुंसकलिङ्ग अजन्त शब्दाः)
Neuter nouns ending with:
- **अ**: e.g., फलम्, मित्रम्

All neuter nouns have identical forms in the first and second cases.

**Example: फलम् (neuter, अ-anta)**
- प्रथमा/द्वितीया: फलम्, फले, फलानि
- तृतीया: फलेन, फलाभ्याम्, फलैः
- ... (continues with rest of the cases)

---

### 4. सर्वनामशब्दाः (Pronouns)
Covers declensions for demonstrative pronouns (तद्, एषः), interrogative pronouns (कः), and personal pronouns (अहम्, त्वम्).

**Examples:**
- सः, तौ, ते
- एषः, एतौ, एते
- कः, कौ, के
- अहम्, आवाम्, वयम्
- त्वम्, युवाम्, यूयम्

### 5. स्त्रीलिङ्ग सर्वनामशब्दाः (Feminine Pronouns)
Demonstrative and interrogative pronouns in the feminine gender:
- **सा, ते, ताः**
- **एषा, एते, एताः**
- **का, के, काः**

They follow the eight-case declension pattern across singular, dual, and plural.

---

### 6. नपुंसकलिङ्ग सर्वनामशब्दाः (Neuter Pronouns)
Neuter forms of demonstrative, interrogative, and personal pronouns:
- **तत्, ते, तानि**
- **एतत्, एते, एतानि**
- **किम्, के, कानि**

The pronoun declension includes all eight cases, with identical forms in nominative and accusative (प्रथमा, द्वितीया).

---

## New Words and Definitions (in Simple English)

| Sanskrit Word | English Keyword | Meaning in Simple English |
|---------------|------------------|-----------------------------------------------|
| विभक्ति | Case | The grammatical form showing a word’s role in a sentence |
| एकवचनम् | Singular | Refers to one object/person |
| द्विवचनम् | Dual | Refers to two objects/persons |
| बहुवचनम् | Plural | Refers to more than two |
| पुंलिङ्ग | Masculine | Gender category for male words |
| स्त्रीलिङ्ग | Feminine | Gender category for female words |
| नपुंसकलिङ्ग | Neuter | Gender category for neutral/non-gendered words |
| सर्वनाम | Pronoun | A word that replaces a noun |
| अजन्त | Vowel-ending | Words ending with a vowel |
| शब्दरूप | Declension | Changing form of a word based on case and number |

---

## Practice Questions

### Easy (3)
1. **रामः** शब्दस्य प्रथमा बहुवचनं लिखत।
**उत्तर**: रामाः
**स्पष्टीकरण**: रामः is masculine, अ-anta; plural of प्रथमा is रामाः

2. **फलम्** शब्दस्य द्वितीया एकवचनं किम्?
**उत्तर**: फलम्
**स्पष्टीकरण**: Neuter nouns have same form in nominative and accusative singular.

3. **नदी** शब्दस्य सप्तमी बहुवचनं लिखत।
**उत्तर**: नदीषु
**स्पष्टीकरण**: Feminine ई-ending noun in locative plural.

---

### Medium (2)
4. “एषः” शब्दस्य तृतीया द्विवचनं किम्?
**उत्तर**: एताभ्याम्
**स्पष्टीकरण**: Dual instrumental of एषः is एताभ्याम्.

5. **कविः** शब्दस्य चतुर्थी एकवचनं लिखत।
**उत्तर**: कवये
**स्पष्टीकरण**: Masculine इ-ending word; dative singular is कवये.

---

### Difficult (3)
6. “नेतृ” शब्दस्य षष्ठी बहुवचनं किम्?
**उत्तर**: नेतॄणाम्
**स्पष्टीकरण**: ऋ-ending masculine noun; genitive plural is नेतॄणाम्.

7. “धेनुः” शब्दस्य पञ्चमी द्विवचनं लिखत।
**उत्तर**: धेनुभ्याम्
**स्पष्टीकरण**: Feminine उ-ending noun; ablative dual is धेनुभ्याम्.

8. “तत्” शब्दस्य प्रथमा बहुवचनं किम्?
**उत्तर**: तानि
**स्पष्टीकरण**: Neuter demonstrative pronoun; plural nominative is तानि.

---

### Very Difficult (2)
9. “कीर्तिः” शब्दस्य षष्ठी बहुवचनं किम्?
**उत्तर**: कीर्तीनाम्
**स्पष्टीकरण**: Feminine इ-ending noun; genitive plural.

10. “शम्भुः” शब्दस्य सप्तमी बहुवचनं लिखत।
**उत्तर**: शम्भुषु
**स्पष्टीकरण**: Masculine उ-ending noun; locative plural.

---

शब्दरूपाणि

Overview

This chapter focuses on the declension patterns of Sanskrit nouns based on gender (पुंलिङ्ग, स्त्रीलिङ्ग, नपुंसकलिङ्ग) and vowel endings. It explains how words change their forms depending on case (विभक्ति) and number (वचन) and covers both regular nouns and pronouns.

Key Topics Covered

1. अजन्त (Vowel-ending) Masculine Nouns (पुंलिङ्ग अजन्त शब्दाः)

Masculine nouns ending with:

  • : e.g., रामः, देवः
  • : e.g., कविः, हरिः
  • : e.g., शम्भुः, गुरुः
  • : e.g., पितृः, नेतृः

Each of these nouns is declined in all eight cases across three numbers: एकवचनम्, द्विवचनम्, बहुवचनम्.

Example: रामः (masculine, अ-anta)

  • प्रथमा: रामः, रामौ, रामाः
  • द्वितीया: रामम्, रामौ, रामान्
  • तृतीया: रामेण, रामाभ्याम्, रामैः
  • ... (continues till सप्तमी and संबोधन)

2. अजन्त Feminine Nouns (स्त्रीलिङ्ग अजन्त शब्दाः)

Feminine nouns ending with:

  • : e.g., माला, रमा
  • : e.g., मतिः, कीर्तिः
  • : e.g., नदी, गौरी
  • : e.g., धेनुः
  • : e.g., मातृः

Each word is declined in eight cases and three numbers.

Example: रमा (feminine, आ-anta)

  • प्रथमा: रमा, रमे, रमाः
  • द्वितीया: रमाम्, रमे, रमाः
  • ... (and so on)

3. अजन्त Neuter Nouns (नपुंसकलिङ्ग अजन्त शब्दाः)

Neuter nouns ending with:

  • : e.g., फलम्, मित्रम्

All neuter nouns have identical forms in the first and second cases.

Example: फलम् (neuter, अ-anta)

  • प्रथमा/द्वितीया: फलम्, फले, फलानि
  • तृतीया: फलेन, फलाभ्याम्, फलैः
  • ... (continues with rest of the cases)

4. सर्वनामशब्दाः (Pronouns)

Covers declensions for demonstrative pronouns (तद्, एषः), interrogative pronouns (कः), and personal pronouns (अहम्, त्वम्).

Examples:

  • सः, तौ, ते
  • एषः, एतौ, एते
  • कः, कौ, के
  • अहम्, आवाम्, वयम्
  • त्वम्, युवाम्, यूयम्

5. स्त्रीलिङ्ग सर्वनामशब्दाः (Feminine Pronouns)

Demonstrative and interrogative pronouns in the feminine gender:

  • सा, ते, ताः
  • एषा, एते, एताः
  • का, के, काः

They follow the eight-case declension pattern across singular, dual, and plural.


6. नपुंसकलिङ्ग सर्वनामशब्दाः (Neuter Pronouns)

Neuter forms of demonstrative, interrogative, and personal pronouns:

  • तत्, ते, तानि
  • एतत्, एते, एतानि
  • किम्, के, कानि

The pronoun declension includes all eight cases, with identical forms in nominative and accusative (प्रथमा, द्वितीया).


New Words and Definitions (in Simple English)

Sanskrit WordEnglish KeywordMeaning in Simple English
विभक्तिCaseThe grammatical form showing a word’s role in a sentence
एकवचनम्SingularRefers to one object/person
द्विवचनम्DualRefers to two objects/persons
बहुवचनम्PluralRefers to more than two
पुंलिङ्गMasculineGender category for male words
स्त्रीलिङ्गFeminineGender category for female words
नपुंसकलिङ्गNeuterGender category for neutral/non-gendered words
सर्वनामPronounA word that replaces a noun
अजन्तVowel-endingWords ending with a vowel
शब्दरूपDeclensionChanging form of a word based on case and number

Practice Questions

Easy (3)

  1. रामः शब्दस्य प्रथमा बहुवचनं लिखत।
    उत्तर: रामाः
    स्पष्टीकरण: रामः is masculine, अ-anta; plural of प्रथमा is रामाः

  2. फलम् शब्दस्य द्वितीया एकवचनं किम्?
    उत्तर: फलम्
    स्पष्टीकरण: Neuter nouns have same form in nominative and accusative singular.

  3. नदी शब्दस्य सप्तमी बहुवचनं लिखत।
    उत्तर: नदीषु
    स्पष्टीकरण: Feminine ई-ending noun in locative plural.


Medium (2)

  1. “एषः” शब्दस्य तृतीया द्विवचनं किम्?
    उत्तर: एताभ्याम्
    स्पष्टीकरण: Dual instrumental of एषः is एताभ्याम्.

  2. कविः शब्दस्य चतुर्थी एकवचनं लिखत।
    उत्तर: कवये
    स्पष्टीकरण: Masculine इ-ending word; dative singular is कवये.


Difficult (3)

  1. “नेतृ” शब्दस्य षष्ठी बहुवचनं किम्?
    उत्तर: नेतॄणाम्
    स्पष्टीकरण: ऋ-ending masculine noun; genitive plural is नेतॄणाम्.

  2. “धेनुः” शब्दस्य पञ्चमी द्विवचनं लिखत।
    उत्तर: धेनुभ्याम्
    स्पष्टीकरण: Feminine उ-ending noun; ablative dual is धेनुभ्याम्.

  3. “तत्” शब्दस्य प्रथमा बहुवचनं किम्?
    उत्तर: तानि
    स्पष्टीकरण: Neuter demonstrative pronoun; plural nominative is तानि.


Very Difficult (2)

  1. “कीर्तिः” शब्दस्य षष्ठी बहुवचनं किम्?
    उत्तर: कीर्तीनाम्
    स्पष्टीकरण: Feminine इ-ending noun; genitive plural.

  2. “शम्भुः” शब्दस्य सप्तमी बहुवचनं लिखत।
    उत्तर: शम्भुषु
    स्पष्टीकरण: Masculine उ-ending noun; locative plural.